Declension table of ?dhravantī

Deva

FeminineSingularDualPlural
Nominativedhravantī dhravantyau dhravantyaḥ
Vocativedhravanti dhravantyau dhravantyaḥ
Accusativedhravantīm dhravantyau dhravantīḥ
Instrumentaldhravantyā dhravantībhyām dhravantībhiḥ
Dativedhravantyai dhravantībhyām dhravantībhyaḥ
Ablativedhravantyāḥ dhravantībhyām dhravantībhyaḥ
Genitivedhravantyāḥ dhravantyoḥ dhravantīnām
Locativedhravantyām dhravantyoḥ dhravantīṣu

Compound dhravanti - dhravantī -

Adverb -dhravanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria