Conjugation tables of ?dhe

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhayāmi dhayāvaḥ dhayāmaḥ
Seconddhayasi dhayathaḥ dhayatha
Thirddhayati dhayataḥ dhayanti


MiddleSingularDualPlural
Firstdhaye dhayāvahe dhayāmahe
Seconddhayase dhayethe dhayadhve
Thirddhayate dhayete dhayante


PassiveSingularDualPlural
Firstdhīye dhīyāvahe dhīyāmahe
Seconddhīyase dhīyethe dhīyadhve
Thirddhīyate dhīyete dhīyante


Imperfect

ActiveSingularDualPlural
Firstadhayam adhayāva adhayāma
Secondadhayaḥ adhayatam adhayata
Thirdadhayat adhayatām adhayan


MiddleSingularDualPlural
Firstadhaye adhayāvahi adhayāmahi
Secondadhayathāḥ adhayethām adhayadhvam
Thirdadhayata adhayetām adhayanta


PassiveSingularDualPlural
Firstadhīye adhīyāvahi adhīyāmahi
Secondadhīyathāḥ adhīyethām adhīyadhvam
Thirdadhīyata adhīyetām adhīyanta


Optative

ActiveSingularDualPlural
Firstdhayeyam dhayeva dhayema
Seconddhayeḥ dhayetam dhayeta
Thirddhayet dhayetām dhayeyuḥ


MiddleSingularDualPlural
Firstdhayeya dhayevahi dhayemahi
Seconddhayethāḥ dhayeyāthām dhayedhvam
Thirddhayeta dhayeyātām dhayeran


PassiveSingularDualPlural
Firstdhīyeya dhīyevahi dhīyemahi
Seconddhīyethāḥ dhīyeyāthām dhīyedhvam
Thirddhīyeta dhīyeyātām dhīyeran


Imperative

ActiveSingularDualPlural
Firstdhayāni dhayāva dhayāma
Seconddhaya dhayatam dhayata
Thirddhayatu dhayatām dhayantu


MiddleSingularDualPlural
Firstdhayai dhayāvahai dhayāmahai
Seconddhayasva dhayethām dhayadhvam
Thirddhayatām dhayetām dhayantām


PassiveSingularDualPlural
Firstdhīyai dhīyāvahai dhīyāmahai
Seconddhīyasva dhīyethām dhīyadhvam
Thirddhīyatām dhīyetām dhīyantām


Future

ActiveSingularDualPlural
Firstdheṣyāmi dheṣyāvaḥ dheṣyāmaḥ
Seconddheṣyasi dheṣyathaḥ dheṣyatha
Thirddheṣyati dheṣyataḥ dheṣyanti


MiddleSingularDualPlural
Firstdheṣye dheṣyāvahe dheṣyāmahe
Seconddheṣyase dheṣyethe dheṣyadhve
Thirddheṣyate dheṣyete dheṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhātāsmi dhātāsvaḥ dhātāsmaḥ
Seconddhātāsi dhātāsthaḥ dhātāstha
Thirddhātā dhātārau dhātāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhau dadhiva dadhima
Seconddadhitha dadhātha dadhathuḥ dadha
Thirddadhau dadhatuḥ dadhuḥ


MiddleSingularDualPlural
Firstdadhe dadhivahe dadhimahe
Seconddadhiṣe dadhāthe dadhidhve
Thirddadhe dadhāte dadhire


Benedictive

ActiveSingularDualPlural
Firstdhīyāsam dhīyāsva dhīyāsma
Seconddhīyāḥ dhīyāstam dhīyāsta
Thirddhīyāt dhīyāstām dhīyāsuḥ

Participles

Past Passive Participle
dhīta m. n. dhītā f.

Past Active Participle
dhītavat m. n. dhītavatī f.

Present Active Participle
dhayat m. n. dhayantī f.

Present Middle Participle
dhayamāna m. n. dhayamānā f.

Present Passive Participle
dhīyamāna m. n. dhīyamānā f.

Future Active Participle
dheṣyat m. n. dheṣyantī f.

Future Middle Participle
dheṣyamāṇa m. n. dheṣyamāṇā f.

Future Passive Participle
dhātavya m. n. dhātavyā f.

Future Passive Participle
dheya m. n. dheyā f.

Future Passive Participle
dhayanīya m. n. dhayanīyā f.

Perfect Active Participle
dadhivas m. n. dadhuṣī f.

Perfect Middle Participle
dadhāna m. n. dadhānā f.

Indeclinable forms

Infinitive
dhātum

Absolutive
dhītvā

Absolutive
-dhīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria