Declension table of ?dhayamāna

Deva

MasculineSingularDualPlural
Nominativedhayamānaḥ dhayamānau dhayamānāḥ
Vocativedhayamāna dhayamānau dhayamānāḥ
Accusativedhayamānam dhayamānau dhayamānān
Instrumentaldhayamānena dhayamānābhyām dhayamānaiḥ dhayamānebhiḥ
Dativedhayamānāya dhayamānābhyām dhayamānebhyaḥ
Ablativedhayamānāt dhayamānābhyām dhayamānebhyaḥ
Genitivedhayamānasya dhayamānayoḥ dhayamānānām
Locativedhayamāne dhayamānayoḥ dhayamāneṣu

Compound dhayamāna -

Adverb -dhayamānam -dhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria