Declension table of ?dhayantī

Deva

FeminineSingularDualPlural
Nominativedhayantī dhayantyau dhayantyaḥ
Vocativedhayanti dhayantyau dhayantyaḥ
Accusativedhayantīm dhayantyau dhayantīḥ
Instrumentaldhayantyā dhayantībhyām dhayantībhiḥ
Dativedhayantyai dhayantībhyām dhayantībhyaḥ
Ablativedhayantyāḥ dhayantībhyām dhayantībhyaḥ
Genitivedhayantyāḥ dhayantyoḥ dhayantīnām
Locativedhayantyām dhayantyoḥ dhayantīṣu

Compound dhayanti - dhayantī -

Adverb -dhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria