Declension table of ?dhayamāna

Deva

NeuterSingularDualPlural
Nominativedhayamānam dhayamāne dhayamānāni
Vocativedhayamāna dhayamāne dhayamānāni
Accusativedhayamānam dhayamāne dhayamānāni
Instrumentaldhayamānena dhayamānābhyām dhayamānaiḥ
Dativedhayamānāya dhayamānābhyām dhayamānebhyaḥ
Ablativedhayamānāt dhayamānābhyām dhayamānebhyaḥ
Genitivedhayamānasya dhayamānayoḥ dhayamānānām
Locativedhayamāne dhayamānayoḥ dhayamāneṣu

Compound dhayamāna -

Adverb -dhayamānam -dhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria