Conjugation tables of ?dās

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdāsāmi dāsāvaḥ dāsāmaḥ
Seconddāsasi dāsathaḥ dāsatha
Thirddāsati dāsataḥ dāsanti


MiddleSingularDualPlural
Firstdāse dāsāvahe dāsāmahe
Seconddāsase dāsethe dāsadhve
Thirddāsate dāsete dāsante


PassiveSingularDualPlural
Firstdāsye dāsyāvahe dāsyāmahe
Seconddāsyase dāsyethe dāsyadhve
Thirddāsyate dāsyete dāsyante


Imperfect

ActiveSingularDualPlural
Firstadāsam adāsāva adāsāma
Secondadāsaḥ adāsatam adāsata
Thirdadāsat adāsatām adāsan


MiddleSingularDualPlural
Firstadāse adāsāvahi adāsāmahi
Secondadāsathāḥ adāsethām adāsadhvam
Thirdadāsata adāsetām adāsanta


PassiveSingularDualPlural
Firstadāsye adāsyāvahi adāsyāmahi
Secondadāsyathāḥ adāsyethām adāsyadhvam
Thirdadāsyata adāsyetām adāsyanta


Optative

ActiveSingularDualPlural
Firstdāseyam dāseva dāsema
Seconddāseḥ dāsetam dāseta
Thirddāset dāsetām dāseyuḥ


MiddleSingularDualPlural
Firstdāseya dāsevahi dāsemahi
Seconddāsethāḥ dāseyāthām dāsedhvam
Thirddāseta dāseyātām dāseran


PassiveSingularDualPlural
Firstdāsyeya dāsyevahi dāsyemahi
Seconddāsyethāḥ dāsyeyāthām dāsyedhvam
Thirddāsyeta dāsyeyātām dāsyeran


Imperative

ActiveSingularDualPlural
Firstdāsāni dāsāva dāsāma
Seconddāsa dāsatam dāsata
Thirddāsatu dāsatām dāsantu


MiddleSingularDualPlural
Firstdāsai dāsāvahai dāsāmahai
Seconddāsasva dāsethām dāsadhvam
Thirddāsatām dāsetām dāsantām


PassiveSingularDualPlural
Firstdāsyai dāsyāvahai dāsyāmahai
Seconddāsyasva dāsyethām dāsyadhvam
Thirddāsyatām dāsyetām dāsyantām


Future

ActiveSingularDualPlural
Firstdāsiṣyāmi dāsiṣyāvaḥ dāsiṣyāmaḥ
Seconddāsiṣyasi dāsiṣyathaḥ dāsiṣyatha
Thirddāsiṣyati dāsiṣyataḥ dāsiṣyanti


MiddleSingularDualPlural
Firstdāsiṣye dāsiṣyāvahe dāsiṣyāmahe
Seconddāsiṣyase dāsiṣyethe dāsiṣyadhve
Thirddāsiṣyate dāsiṣyete dāsiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdāsitāsmi dāsitāsvaḥ dāsitāsmaḥ
Seconddāsitāsi dāsitāsthaḥ dāsitāstha
Thirddāsitā dāsitārau dāsitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadāsa dadāsiva dadāsima
Seconddadāsitha dadāsathuḥ dadāsa
Thirddadāsa dadāsatuḥ dadāsuḥ


MiddleSingularDualPlural
Firstdadāse dadāsivahe dadāsimahe
Seconddadāsiṣe dadāsāthe dadāsidhve
Thirddadāse dadāsāte dadāsire


Benedictive

ActiveSingularDualPlural
Firstdāsyāsam dāsyāsva dāsyāsma
Seconddāsyāḥ dāsyāstam dāsyāsta
Thirddāsyāt dāsyāstām dāsyāsuḥ

Participles

Past Passive Participle
dāsta m. n. dāstā f.

Past Active Participle
dāstavat m. n. dāstavatī f.

Present Active Participle
dāsat m. n. dāsantī f.

Present Middle Participle
dāsamāna m. n. dāsamānā f.

Present Passive Participle
dāsyamāna m. n. dāsyamānā f.

Future Active Participle
dāsiṣyat m. n. dāsiṣyantī f.

Future Middle Participle
dāsiṣyamāṇa m. n. dāsiṣyamāṇā f.

Future Passive Participle
dāsitavya m. n. dāsitavyā f.

Future Passive Participle
dāsya m. n. dāsyā f.

Future Passive Participle
dāsanīya m. n. dāsanīyā f.

Perfect Active Participle
dadāsvas m. n. dadāsuṣī f.

Perfect Middle Participle
dadāsāna m. n. dadāsānā f.

Indeclinable forms

Infinitive
dāsitum

Absolutive
dāstvā

Absolutive
-dāsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria