Declension table of ?dadāsvas

Deva

NeuterSingularDualPlural
Nominativedadāsvat dadāsuṣī dadāsvāṃsi
Vocativedadāsvat dadāsuṣī dadāsvāṃsi
Accusativedadāsvat dadāsuṣī dadāsvāṃsi
Instrumentaldadāsuṣā dadāsvadbhyām dadāsvadbhiḥ
Dativedadāsuṣe dadāsvadbhyām dadāsvadbhyaḥ
Ablativedadāsuṣaḥ dadāsvadbhyām dadāsvadbhyaḥ
Genitivedadāsuṣaḥ dadāsuṣoḥ dadāsuṣām
Locativedadāsuṣi dadāsuṣoḥ dadāsvatsu

Compound dadāsvat -

Adverb -dadāsvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria