Declension table of ?dāstavat

Deva

MasculineSingularDualPlural
Nominativedāstavān dāstavantau dāstavantaḥ
Vocativedāstavan dāstavantau dāstavantaḥ
Accusativedāstavantam dāstavantau dāstavataḥ
Instrumentaldāstavatā dāstavadbhyām dāstavadbhiḥ
Dativedāstavate dāstavadbhyām dāstavadbhyaḥ
Ablativedāstavataḥ dāstavadbhyām dāstavadbhyaḥ
Genitivedāstavataḥ dāstavatoḥ dāstavatām
Locativedāstavati dāstavatoḥ dāstavatsu

Compound dāstavat -

Adverb -dāstavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria