Declension table of ?dāstavatī

Deva

FeminineSingularDualPlural
Nominativedāstavatī dāstavatyau dāstavatyaḥ
Vocativedāstavati dāstavatyau dāstavatyaḥ
Accusativedāstavatīm dāstavatyau dāstavatīḥ
Instrumentaldāstavatyā dāstavatībhyām dāstavatībhiḥ
Dativedāstavatyai dāstavatībhyām dāstavatībhyaḥ
Ablativedāstavatyāḥ dāstavatībhyām dāstavatībhyaḥ
Genitivedāstavatyāḥ dāstavatyoḥ dāstavatīnām
Locativedāstavatyām dāstavatyoḥ dāstavatīṣu

Compound dāstavati - dāstavatī -

Adverb -dāstavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria