Conjugation tables of ?cīk

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcīkayāmi cīkayāvaḥ cīkayāmaḥ
Secondcīkayasi cīkayathaḥ cīkayatha
Thirdcīkayati cīkayataḥ cīkayanti


MiddleSingularDualPlural
Firstcīkaye cīkayāvahe cīkayāmahe
Secondcīkayase cīkayethe cīkayadhve
Thirdcīkayate cīkayete cīkayante


PassiveSingularDualPlural
Firstcīkye cīkyāvahe cīkyāmahe
Secondcīkyase cīkyethe cīkyadhve
Thirdcīkyate cīkyete cīkyante


Imperfect

ActiveSingularDualPlural
Firstacīkayam acīkayāva acīkayāma
Secondacīkayaḥ acīkayatam acīkayata
Thirdacīkayat acīkayatām acīkayan


MiddleSingularDualPlural
Firstacīkaye acīkayāvahi acīkayāmahi
Secondacīkayathāḥ acīkayethām acīkayadhvam
Thirdacīkayata acīkayetām acīkayanta


PassiveSingularDualPlural
Firstacīkye acīkyāvahi acīkyāmahi
Secondacīkyathāḥ acīkyethām acīkyadhvam
Thirdacīkyata acīkyetām acīkyanta


Optative

ActiveSingularDualPlural
Firstcīkayeyam cīkayeva cīkayema
Secondcīkayeḥ cīkayetam cīkayeta
Thirdcīkayet cīkayetām cīkayeyuḥ


MiddleSingularDualPlural
Firstcīkayeya cīkayevahi cīkayemahi
Secondcīkayethāḥ cīkayeyāthām cīkayedhvam
Thirdcīkayeta cīkayeyātām cīkayeran


PassiveSingularDualPlural
Firstcīkyeya cīkyevahi cīkyemahi
Secondcīkyethāḥ cīkyeyāthām cīkyedhvam
Thirdcīkyeta cīkyeyātām cīkyeran


Imperative

ActiveSingularDualPlural
Firstcīkayāni cīkayāva cīkayāma
Secondcīkaya cīkayatam cīkayata
Thirdcīkayatu cīkayatām cīkayantu


MiddleSingularDualPlural
Firstcīkayai cīkayāvahai cīkayāmahai
Secondcīkayasva cīkayethām cīkayadhvam
Thirdcīkayatām cīkayetām cīkayantām


PassiveSingularDualPlural
Firstcīkyai cīkyāvahai cīkyāmahai
Secondcīkyasva cīkyethām cīkyadhvam
Thirdcīkyatām cīkyetām cīkyantām


Future

ActiveSingularDualPlural
Firstcīkayiṣyāmi cīkayiṣyāvaḥ cīkayiṣyāmaḥ
Secondcīkayiṣyasi cīkayiṣyathaḥ cīkayiṣyatha
Thirdcīkayiṣyati cīkayiṣyataḥ cīkayiṣyanti


MiddleSingularDualPlural
Firstcīkayiṣye cīkayiṣyāvahe cīkayiṣyāmahe
Secondcīkayiṣyase cīkayiṣyethe cīkayiṣyadhve
Thirdcīkayiṣyate cīkayiṣyete cīkayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcīkayitāsmi cīkayitāsvaḥ cīkayitāsmaḥ
Secondcīkayitāsi cīkayitāsthaḥ cīkayitāstha
Thirdcīkayitā cīkayitārau cīkayitāraḥ

Participles

Past Passive Participle
cīkita m. n. cīkitā f.

Past Active Participle
cīkitavat m. n. cīkitavatī f.

Present Active Participle
cīkayat m. n. cīkayantī f.

Present Middle Participle
cīkayamāna m. n. cīkayamānā f.

Present Passive Participle
cīkyamāna m. n. cīkyamānā f.

Future Active Participle
cīkayiṣyat m. n. cīkayiṣyantī f.

Future Middle Participle
cīkayiṣyamāṇa m. n. cīkayiṣyamāṇā f.

Future Passive Participle
cīkayitavya m. n. cīkayitavyā f.

Future Passive Participle
cīkya m. n. cīkyā f.

Future Passive Participle
cīkanīya m. n. cīkanīyā f.

Indeclinable forms

Infinitive
cīkayitum

Absolutive
cīkayitvā

Absolutive
-cīkya

Periphrastic Perfect
cīkayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria