Declension table of ?cīkayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecīkayiṣyamāṇam cīkayiṣyamāṇe cīkayiṣyamāṇāni
Vocativecīkayiṣyamāṇa cīkayiṣyamāṇe cīkayiṣyamāṇāni
Accusativecīkayiṣyamāṇam cīkayiṣyamāṇe cīkayiṣyamāṇāni
Instrumentalcīkayiṣyamāṇena cīkayiṣyamāṇābhyām cīkayiṣyamāṇaiḥ
Dativecīkayiṣyamāṇāya cīkayiṣyamāṇābhyām cīkayiṣyamāṇebhyaḥ
Ablativecīkayiṣyamāṇāt cīkayiṣyamāṇābhyām cīkayiṣyamāṇebhyaḥ
Genitivecīkayiṣyamāṇasya cīkayiṣyamāṇayoḥ cīkayiṣyamāṇānām
Locativecīkayiṣyamāṇe cīkayiṣyamāṇayoḥ cīkayiṣyamāṇeṣu

Compound cīkayiṣyamāṇa -

Adverb -cīkayiṣyamāṇam -cīkayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria