Declension table of ?cīkyamāna

Deva

NeuterSingularDualPlural
Nominativecīkyamānam cīkyamāne cīkyamānāni
Vocativecīkyamāna cīkyamāne cīkyamānāni
Accusativecīkyamānam cīkyamāne cīkyamānāni
Instrumentalcīkyamānena cīkyamānābhyām cīkyamānaiḥ
Dativecīkyamānāya cīkyamānābhyām cīkyamānebhyaḥ
Ablativecīkyamānāt cīkyamānābhyām cīkyamānebhyaḥ
Genitivecīkyamānasya cīkyamānayoḥ cīkyamānānām
Locativecīkyamāne cīkyamānayoḥ cīkyamāneṣu

Compound cīkyamāna -

Adverb -cīkyamānam -cīkyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria