Declension table of ?cīkayitavyā

Deva

FeminineSingularDualPlural
Nominativecīkayitavyā cīkayitavye cīkayitavyāḥ
Vocativecīkayitavye cīkayitavye cīkayitavyāḥ
Accusativecīkayitavyām cīkayitavye cīkayitavyāḥ
Instrumentalcīkayitavyayā cīkayitavyābhyām cīkayitavyābhiḥ
Dativecīkayitavyāyai cīkayitavyābhyām cīkayitavyābhyaḥ
Ablativecīkayitavyāyāḥ cīkayitavyābhyām cīkayitavyābhyaḥ
Genitivecīkayitavyāyāḥ cīkayitavyayoḥ cīkayitavyānām
Locativecīkayitavyāyām cīkayitavyayoḥ cīkayitavyāsu

Adverb -cīkayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria