The Sanskrit Reader Companion

Show Summary of Solutions

Input: saṅkalpaprabhavān kāmāṃs tyaktvā sarvān aśeṣataḥ

Sentence: सङ्कल्पप्रभवान् कामान् त्यक्त्वा सर्वान् अशेषतः
may be analysed as:


Solution 1 :
[ saṅkalpa
[saṅkalpa]{iic.}
⟨⟩]
[ prabhavān
[prabhava]{m. pl. acc.}
⟨⟩]
[ kāmān
[kāma]{m. pl. acc.}
⟨⟩]
[ tyaktvā
[tyaj_1]{abs.}
⟨⟩]
[ sarvān
[sarva]{m. pl. acc.}
⟨⟩]
[ aśeṣataḥ
[aśeṣa]{tasil}
|⟩]


1 solution kept among 3
Filtering efficiency: 100%



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria