The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


naivaṃvidhaḥ śaṅkhaśabdaḥ purā jātu mayā śrutaḥ
नैवंविधः शङ्खशब्दः पुरा जातु मया श्रुतः

na
[na]{ ind.}
1.1
{ na }
evam
[evam]{ iic.}
2.1
{ Compound }
vidhaḥ
[vidhā_2]{ m. sg. nom.}
3.1
{ Subject [M] }
śaṅkha
[śaṅkha]{ iic.}
4.1
{ Compound }
śabdaḥ
[śabda]{ m. sg. nom.}
5.1
{ Subject [M] }
purā
[purā]{ ind.}
6.1
{ puraa }
jātu
[jātu]{ ind.}
7.1
{ jaatu }
mayā
[asmad]{ * sg. i.}
8.1
{ by [Speaker] }
śrutaḥ
[śruta { pp. }[śru]]{ m. sg. nom.}
9.1
{ (Participial) Subject [M] }


एवम् विधः शङ्ख शब्दः पुरा जातु मया श्रुतः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria