The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.57 [2024-06-06]


ity uktvā sa nirākrāmad bhagavān ṛṣisattamaḥ
इत्युक्त्वा स निराक्रामत् भगवान् ऋषिसत्तमः

iti
[iti]{ ind.}
1.1
{ even }
uktvā
[vac]{ abs.}
2.1
{ }
sa
[tad]{ m. sg. nom.}
3.1
{ Subject [M] }
nirākrāmat
[nirākrāmat]{ ?}
4.1
{ }
bhagavān
[bhagavat]{ m. sg. nom.}
5.1
{ Subject [M] }
ṛṣi
[ṛṣi]{ iic.}
6.1
{ Compound }
sattamaḥ
[sattama]{ m. sg. nom.}
7.1
{ Subject [M] }


इति उक्त्वा निराक्रामत् भगवान् ऋषि सत्तमः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria