The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.58 [2024-07-07]


catvāro bhrātaraḥ śūrāḥ pāṇḍavāḥ satyavikramāḥ
चत्वारः भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः

catvāraḥ
[catur]{ m. pl. nom.}
1.1
{ Subjects [M] }
bhrātaraḥ
[bhrātṛ]{ m. pl. voc.}
2.1
{ Os [M] }
śūrāḥ
[śūra]{ m. pl. voc. | f. pl. voc.}
3.1
{ Os [M] | Os [F] }
pāṇḍavāḥ
[pāṇḍava]{ m. pl. voc.}
4.1
{ Os [M] }
satī
[sat { ppr. [2] ac. }[as_1]]{ iic.}
5.1
{ Compound }
avi
[avi]{ iic.}
[avī]{ iic.}
6.1
6.2
{ Compound }
{ Compound }
kramāḥ
[krama]{ m. pl. nom.}
7.1
{ Subjects [M] }


चत्वारः भ्रातरः शूराः पाण्डवाः सती अवि क्रमाः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria