Declension table of śivatara

Deva

NeuterSingularDualPlural
Nominativeśivataram śivatare śivatarāṇi
Vocativeśivatara śivatare śivatarāṇi
Accusativeśivataram śivatare śivatarāṇi
Instrumentalśivatareṇa śivatarābhyām śivataraiḥ
Dativeśivatarāya śivatarābhyām śivatarebhyaḥ
Ablativeśivatarāt śivatarābhyām śivatarebhyaḥ
Genitiveśivatarasya śivatarayoḥ śivatarāṇām
Locativeśivatare śivatarayoḥ śivatareṣu

Compound śivatara -

Adverb -śivataram -śivatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria