सुबन्तावली शिवतर

Roma

नपुंसकम्एकद्विबहु
प्रथमाशिवतरम् शिवतरे शिवतराणि
सम्बोधनम्शिवतर शिवतरे शिवतराणि
द्वितीयाशिवतरम् शिवतरे शिवतराणि
तृतीयाशिवतरेण शिवतराभ्याम् शिवतरैः
चतुर्थीशिवतराय शिवतराभ्याम् शिवतरेभ्यः
पञ्चमीशिवतरात् शिवतराभ्याम् शिवतरेभ्यः
षष्ठीशिवतरस्य शिवतरयोः शिवतराणाम्
सप्तमीशिवतरे शिवतरयोः शिवतरेषु

समास शिवतर

अव्यय ॰शिवतरम् ॰शिवतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria