Declension table of śivamahiman

Deva

MasculineSingularDualPlural
Nominativeśivamahimā śivamahimānau śivamahimānaḥ
Vocativeśivamahiman śivamahimānau śivamahimānaḥ
Accusativeśivamahimānam śivamahimānau śivamahimnaḥ
Instrumentalśivamahimnā śivamahimabhyām śivamahimabhiḥ
Dativeśivamahimne śivamahimabhyām śivamahimabhyaḥ
Ablativeśivamahimnaḥ śivamahimabhyām śivamahimabhyaḥ
Genitiveśivamahimnaḥ śivamahimnoḥ śivamahimnām
Locativeśivamahimni śivamahimani śivamahimnoḥ śivamahimasu

Compound śivamahima -

Adverb -śivamahimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria