सुबन्तावली शिवमहिमन्

Roma

पुमान्एकद्विबहु
प्रथमाशिवमहिमा शिवमहिमानौ शिवमहिमानः
सम्बोधनम्शिवमहिमन् शिवमहिमानौ शिवमहिमानः
द्वितीयाशिवमहिमानम् शिवमहिमानौ शिवमहिम्नः
तृतीयाशिवमहिम्ना शिवमहिमभ्याम् शिवमहिमभिः
चतुर्थीशिवमहिम्ने शिवमहिमभ्याम् शिवमहिमभ्यः
पञ्चमीशिवमहिम्नः शिवमहिमभ्याम् शिवमहिमभ्यः
षष्ठीशिवमहिम्नः शिवमहिम्नोः शिवमहिम्नाम्
सप्तमीशिवमहिम्नि शिवमहिमनि शिवमहिम्नोः शिवमहिमसु

समास शिवमहिम

अव्यय ॰शिवमहिमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria