Declension table of śivajñānabodha

Deva

MasculineSingularDualPlural
Nominativeśivajñānabodhaḥ śivajñānabodhau śivajñānabodhāḥ
Vocativeśivajñānabodha śivajñānabodhau śivajñānabodhāḥ
Accusativeśivajñānabodham śivajñānabodhau śivajñānabodhān
Instrumentalśivajñānabodhena śivajñānabodhābhyām śivajñānabodhaiḥ śivajñānabodhebhiḥ
Dativeśivajñānabodhāya śivajñānabodhābhyām śivajñānabodhebhyaḥ
Ablativeśivajñānabodhāt śivajñānabodhābhyām śivajñānabodhebhyaḥ
Genitiveśivajñānabodhasya śivajñānabodhayoḥ śivajñānabodhānām
Locativeśivajñānabodhe śivajñānabodhayoḥ śivajñānabodheṣu

Compound śivajñānabodha -

Adverb -śivajñānabodham -śivajñānabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria