सुबन्तावली शिवज्ञानबोध

Roma

पुमान्एकद्विबहु
प्रथमाशिवज्ञानबोधः शिवज्ञानबोधौ शिवज्ञानबोधाः
सम्बोधनम्शिवज्ञानबोध शिवज्ञानबोधौ शिवज्ञानबोधाः
द्वितीयाशिवज्ञानबोधम् शिवज्ञानबोधौ शिवज्ञानबोधान्
तृतीयाशिवज्ञानबोधेन शिवज्ञानबोधाभ्याम् शिवज्ञानबोधैः शिवज्ञानबोधेभिः
चतुर्थीशिवज्ञानबोधाय शिवज्ञानबोधाभ्याम् शिवज्ञानबोधेभ्यः
पञ्चमीशिवज्ञानबोधात् शिवज्ञानबोधाभ्याम् शिवज्ञानबोधेभ्यः
षष्ठीशिवज्ञानबोधस्य शिवज्ञानबोधयोः शिवज्ञानबोधानाम्
सप्तमीशिवज्ञानबोधे शिवज्ञानबोधयोः शिवज्ञानबोधेषु

समास शिवज्ञानबोध

अव्यय ॰शिवज्ञानबोधम् ॰शिवज्ञानबोधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria