Declension table of śatasāhasraka

Deva

NeuterSingularDualPlural
Nominativeśatasāhasrakam śatasāhasrake śatasāhasrakāṇi
Vocativeśatasāhasraka śatasāhasrake śatasāhasrakāṇi
Accusativeśatasāhasrakam śatasāhasrake śatasāhasrakāṇi
Instrumentalśatasāhasrakeṇa śatasāhasrakābhyām śatasāhasrakaiḥ
Dativeśatasāhasrakāya śatasāhasrakābhyām śatasāhasrakebhyaḥ
Ablativeśatasāhasrakāt śatasāhasrakābhyām śatasāhasrakebhyaḥ
Genitiveśatasāhasrakasya śatasāhasrakayoḥ śatasāhasrakāṇām
Locativeśatasāhasrake śatasāhasrakayoḥ śatasāhasrakeṣu

Compound śatasāhasraka -

Adverb -śatasāhasrakam -śatasāhasrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria