सुबन्तावली शतसाहस्रक

Roma

नपुंसकम्एकद्विबहु
प्रथमाशतसाहस्रकम् शतसाहस्रके शतसाहस्रकाणि
सम्बोधनम्शतसाहस्रक शतसाहस्रके शतसाहस्रकाणि
द्वितीयाशतसाहस्रकम् शतसाहस्रके शतसाहस्रकाणि
तृतीयाशतसाहस्रकेण शतसाहस्रकाभ्याम् शतसाहस्रकैः
चतुर्थीशतसाहस्रकाय शतसाहस्रकाभ्याम् शतसाहस्रकेभ्यः
पञ्चमीशतसाहस्रकात् शतसाहस्रकाभ्याम् शतसाहस्रकेभ्यः
षष्ठीशतसाहस्रकस्य शतसाहस्रकयोः शतसाहस्रकाणाम्
सप्तमीशतसाहस्रके शतसाहस्रकयोः शतसाहस्रकेषु

समास शतसाहस्रक

अव्यय ॰शतसाहस्रकम् ॰शतसाहस्रकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria