Declension table of śatasāhasraka

Deva

MasculineSingularDualPlural
Nominativeśatasāhasrakaḥ śatasāhasrakau śatasāhasrakāḥ
Vocativeśatasāhasraka śatasāhasrakau śatasāhasrakāḥ
Accusativeśatasāhasrakam śatasāhasrakau śatasāhasrakān
Instrumentalśatasāhasrakeṇa śatasāhasrakābhyām śatasāhasrakaiḥ śatasāhasrakebhiḥ
Dativeśatasāhasrakāya śatasāhasrakābhyām śatasāhasrakebhyaḥ
Ablativeśatasāhasrakāt śatasāhasrakābhyām śatasāhasrakebhyaḥ
Genitiveśatasāhasrakasya śatasāhasrakayoḥ śatasāhasrakāṇām
Locativeśatasāhasrake śatasāhasrakayoḥ śatasāhasrakeṣu

Compound śatasāhasraka -

Adverb -śatasāhasrakam -śatasāhasrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria