सुबन्तावली शतसाहस्रक

Roma

पुमान्एकद्विबहु
प्रथमाशतसाहस्रकः शतसाहस्रकौ शतसाहस्रकाः
सम्बोधनम्शतसाहस्रक शतसाहस्रकौ शतसाहस्रकाः
द्वितीयाशतसाहस्रकम् शतसाहस्रकौ शतसाहस्रकान्
तृतीयाशतसाहस्रकेण शतसाहस्रकाभ्याम् शतसाहस्रकैः शतसाहस्रकेभिः
चतुर्थीशतसाहस्रकाय शतसाहस्रकाभ्याम् शतसाहस्रकेभ्यः
पञ्चमीशतसाहस्रकात् शतसाहस्रकाभ्याम् शतसाहस्रकेभ्यः
षष्ठीशतसाहस्रकस्य शतसाहस्रकयोः शतसाहस्रकाणाम्
सप्तमीशतसाहस्रके शतसाहस्रकयोः शतसाहस्रकेषु

समास शतसाहस्रक

अव्यय ॰शतसाहस्रकम् ॰शतसाहस्रकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria