Declension table of śatakarṇa

Deva

MasculineSingularDualPlural
Nominativeśatakarṇaḥ śatakarṇau śatakarṇāḥ
Vocativeśatakarṇa śatakarṇau śatakarṇāḥ
Accusativeśatakarṇam śatakarṇau śatakarṇān
Instrumentalśatakarṇena śatakarṇābhyām śatakarṇaiḥ śatakarṇebhiḥ
Dativeśatakarṇāya śatakarṇābhyām śatakarṇebhyaḥ
Ablativeśatakarṇāt śatakarṇābhyām śatakarṇebhyaḥ
Genitiveśatakarṇasya śatakarṇayoḥ śatakarṇānām
Locativeśatakarṇe śatakarṇayoḥ śatakarṇeṣu

Compound śatakarṇa -

Adverb -śatakarṇam -śatakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria