सुबन्तावली शतकर्ण

Roma

पुमान्एकद्विबहु
प्रथमाशतकर्णः शतकर्णौ शतकर्णाः
सम्बोधनम्शतकर्ण शतकर्णौ शतकर्णाः
द्वितीयाशतकर्णम् शतकर्णौ शतकर्णान्
तृतीयाशतकर्णेन शतकर्णाभ्याम् शतकर्णैः शतकर्णेभिः
चतुर्थीशतकर्णाय शतकर्णाभ्याम् शतकर्णेभ्यः
पञ्चमीशतकर्णात् शतकर्णाभ्याम् शतकर्णेभ्यः
षष्ठीशतकर्णस्य शतकर्णयोः शतकर्णानाम्
सप्तमीशतकर्णे शतकर्णयोः शतकर्णेषु

समास शतकर्ण

अव्यय ॰शतकर्णम् ॰शतकर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria