Declension table of śatadru

Deva

FeminineSingularDualPlural
Nominativeśatadruḥ śatadrū śatadravaḥ
Vocativeśatadro śatadrū śatadravaḥ
Accusativeśatadrum śatadrū śatadrūḥ
Instrumentalśatadrvā śatadrubhyām śatadrubhiḥ
Dativeśatadrvai śatadrave śatadrubhyām śatadrubhyaḥ
Ablativeśatadrvāḥ śatadroḥ śatadrubhyām śatadrubhyaḥ
Genitiveśatadrvāḥ śatadroḥ śatadrvoḥ śatadrūṇām
Locativeśatadrvām śatadrau śatadrvoḥ śatadruṣu

Compound śatadru -

Adverb -śatadru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria