सुबन्तावली शतद्रु

Roma

स्त्रीएकद्विबहु
प्रथमाशतद्रुः शतद्रू शतद्रवः
सम्बोधनम्शतद्रो शतद्रू शतद्रवः
द्वितीयाशतद्रुम् शतद्रू शतद्रूः
तृतीयाशतद्र्वा शतद्रुभ्याम् शतद्रुभिः
चतुर्थीशतद्र्वै शतद्रवे शतद्रुभ्याम् शतद्रुभ्यः
पञ्चमीशतद्र्वाः शतद्रोः शतद्रुभ्याम् शतद्रुभ्यः
षष्ठीशतद्र्वाः शतद्रोः शतद्र्वोः शतद्रूणाम्
सप्तमीशतद्र्वाम् शतद्रौ शतद्र्वोः शतद्रुषु

समास शतद्रु

अव्यय ॰शतद्रु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria