Declension table of śarabheśvara

Deva

MasculineSingularDualPlural
Nominativeśarabheśvaraḥ śarabheśvarau śarabheśvarāḥ
Vocativeśarabheśvara śarabheśvarau śarabheśvarāḥ
Accusativeśarabheśvaram śarabheśvarau śarabheśvarān
Instrumentalśarabheśvareṇa śarabheśvarābhyām śarabheśvaraiḥ śarabheśvarebhiḥ
Dativeśarabheśvarāya śarabheśvarābhyām śarabheśvarebhyaḥ
Ablativeśarabheśvarāt śarabheśvarābhyām śarabheśvarebhyaḥ
Genitiveśarabheśvarasya śarabheśvarayoḥ śarabheśvarāṇām
Locativeśarabheśvare śarabheśvarayoḥ śarabheśvareṣu

Compound śarabheśvara -

Adverb -śarabheśvaram -śarabheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria