सुबन्तावली शरभेश्वर

Roma

पुमान्एकद्विबहु
प्रथमाशरभेश्वरः शरभेश्वरौ शरभेश्वराः
सम्बोधनम्शरभेश्वर शरभेश्वरौ शरभेश्वराः
द्वितीयाशरभेश्वरम् शरभेश्वरौ शरभेश्वरान्
तृतीयाशरभेश्वरेण शरभेश्वराभ्याम् शरभेश्वरैः शरभेश्वरेभिः
चतुर्थीशरभेश्वराय शरभेश्वराभ्याम् शरभेश्वरेभ्यः
पञ्चमीशरभेश्वरात् शरभेश्वराभ्याम् शरभेश्वरेभ्यः
षष्ठीशरभेश्वरस्य शरभेश्वरयोः शरभेश्वराणाम्
सप्तमीशरभेश्वरे शरभेश्वरयोः शरभेश्वरेषु

समास शरभेश्वर

अव्यय ॰शरभेश्वरम् ॰शरभेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria