Declension table of śaraṇagamana

Deva

NeuterSingularDualPlural
Nominativeśaraṇagamanam śaraṇagamane śaraṇagamanāni
Vocativeśaraṇagamana śaraṇagamane śaraṇagamanāni
Accusativeśaraṇagamanam śaraṇagamane śaraṇagamanāni
Instrumentalśaraṇagamanena śaraṇagamanābhyām śaraṇagamanaiḥ
Dativeśaraṇagamanāya śaraṇagamanābhyām śaraṇagamanebhyaḥ
Ablativeśaraṇagamanāt śaraṇagamanābhyām śaraṇagamanebhyaḥ
Genitiveśaraṇagamanasya śaraṇagamanayoḥ śaraṇagamanānām
Locativeśaraṇagamane śaraṇagamanayoḥ śaraṇagamaneṣu

Compound śaraṇagamana -

Adverb -śaraṇagamanam -śaraṇagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria