सुबन्तावली शरणगमन

Roma

नपुंसकम्एकद्विबहु
प्रथमाशरणगमनम् शरणगमने शरणगमनानि
सम्बोधनम्शरणगमन शरणगमने शरणगमनानि
द्वितीयाशरणगमनम् शरणगमने शरणगमनानि
तृतीयाशरणगमनेन शरणगमनाभ्याम् शरणगमनैः
चतुर्थीशरणगमनाय शरणगमनाभ्याम् शरणगमनेभ्यः
पञ्चमीशरणगमनात् शरणगमनाभ्याम् शरणगमनेभ्यः
षष्ठीशरणगमनस्य शरणगमनयोः शरणगमनानाम्
सप्तमीशरणगमने शरणगमनयोः शरणगमनेषु

समास शरणगमन

अव्यय ॰शरणगमनम् ॰शरणगमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria