Declension table of śaraṇada

Deva

MasculineSingularDualPlural
Nominativeśaraṇadaḥ śaraṇadau śaraṇadāḥ
Vocativeśaraṇada śaraṇadau śaraṇadāḥ
Accusativeśaraṇadam śaraṇadau śaraṇadān
Instrumentalśaraṇadena śaraṇadābhyām śaraṇadaiḥ śaraṇadebhiḥ
Dativeśaraṇadāya śaraṇadābhyām śaraṇadebhyaḥ
Ablativeśaraṇadāt śaraṇadābhyām śaraṇadebhyaḥ
Genitiveśaraṇadasya śaraṇadayoḥ śaraṇadānām
Locativeśaraṇade śaraṇadayoḥ śaraṇadeṣu

Compound śaraṇada -

Adverb -śaraṇadam -śaraṇadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria