सुबन्तावली शरणद

Roma

पुमान्एकद्विबहु
प्रथमाशरणदः शरणदौ शरणदाः
सम्बोधनम्शरणद शरणदौ शरणदाः
द्वितीयाशरणदम् शरणदौ शरणदान्
तृतीयाशरणदेन शरणदाभ्याम् शरणदैः शरणदेभिः
चतुर्थीशरणदाय शरणदाभ्याम् शरणदेभ्यः
पञ्चमीशरणदात् शरणदाभ्याम् शरणदेभ्यः
षष्ठीशरणदस्य शरणदयोः शरणदानाम्
सप्तमीशरणदे शरणदयोः शरणदेषु

समास शरणद

अव्यय ॰शरणदम् ॰शरणदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria