सुबन्तावली शरणागतिगद्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाशरणागतिगद्यम् शरणागतिगद्ये शरणागतिगद्यानि
सम्बोधनम्शरणागतिगद्य शरणागतिगद्ये शरणागतिगद्यानि
द्वितीयाशरणागतिगद्यम् शरणागतिगद्ये शरणागतिगद्यानि
तृतीयाशरणागतिगद्येन शरणागतिगद्याभ्याम् शरणागतिगद्यैः
चतुर्थीशरणागतिगद्याय शरणागतिगद्याभ्याम् शरणागतिगद्येभ्यः
पञ्चमीशरणागतिगद्यात् शरणागतिगद्याभ्याम् शरणागतिगद्येभ्यः
षष्ठीशरणागतिगद्यस्य शरणागतिगद्ययोः शरणागतिगद्यानाम्
सप्तमीशरणागतिगद्ये शरणागतिगद्ययोः शरणागतिगद्येषु

समास शरणागतिगद्य

अव्यय ॰शरणागतिगद्यम् ॰शरणागतिगद्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria