Declension table of śaraṇāgatigadya

Deva

NeuterSingularDualPlural
Nominativeśaraṇāgatigadyam śaraṇāgatigadye śaraṇāgatigadyāni
Vocativeśaraṇāgatigadya śaraṇāgatigadye śaraṇāgatigadyāni
Accusativeśaraṇāgatigadyam śaraṇāgatigadye śaraṇāgatigadyāni
Instrumentalśaraṇāgatigadyena śaraṇāgatigadyābhyām śaraṇāgatigadyaiḥ
Dativeśaraṇāgatigadyāya śaraṇāgatigadyābhyām śaraṇāgatigadyebhyaḥ
Ablativeśaraṇāgatigadyāt śaraṇāgatigadyābhyām śaraṇāgatigadyebhyaḥ
Genitiveśaraṇāgatigadyasya śaraṇāgatigadyayoḥ śaraṇāgatigadyānām
Locativeśaraṇāgatigadye śaraṇāgatigadyayoḥ śaraṇāgatigadyeṣu

Compound śaraṇāgatigadya -

Adverb -śaraṇāgatigadyam -śaraṇāgatigadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria