Declension table of śalabha

Deva

MasculineSingularDualPlural
Nominativeśalabhaḥ śalabhau śalabhāḥ
Vocativeśalabha śalabhau śalabhāḥ
Accusativeśalabham śalabhau śalabhān
Instrumentalśalabhena śalabhābhyām śalabhaiḥ śalabhebhiḥ
Dativeśalabhāya śalabhābhyām śalabhebhyaḥ
Ablativeśalabhāt śalabhābhyām śalabhebhyaḥ
Genitiveśalabhasya śalabhayoḥ śalabhānām
Locativeśalabhe śalabhayoḥ śalabheṣu

Compound śalabha -

Adverb -śalabham -śalabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria