सुबन्तावली शलभ

Roma

पुमान्एकद्विबहु
प्रथमाशलभः शलभौ शलभाः
सम्बोधनम्शलभ शलभौ शलभाः
द्वितीयाशलभम् शलभौ शलभान्
तृतीयाशलभेन शलभाभ्याम् शलभैः शलभेभिः
चतुर्थीशलभाय शलभाभ्याम् शलभेभ्यः
पञ्चमीशलभात् शलभाभ्याम् शलभेभ्यः
षष्ठीशलभस्य शलभयोः शलभानाम्
सप्तमीशलभे शलभयोः शलभेषु

समास शलभ

अव्यय ॰शलभम् ॰शलभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria