Declension table of śaṅkulākhaṇḍa

Deva

MasculineSingularDualPlural
Nominativeśaṅkulākhaṇḍaḥ śaṅkulākhaṇḍau śaṅkulākhaṇḍāḥ
Vocativeśaṅkulākhaṇḍa śaṅkulākhaṇḍau śaṅkulākhaṇḍāḥ
Accusativeśaṅkulākhaṇḍam śaṅkulākhaṇḍau śaṅkulākhaṇḍān
Instrumentalśaṅkulākhaṇḍena śaṅkulākhaṇḍābhyām śaṅkulākhaṇḍaiḥ śaṅkulākhaṇḍebhiḥ
Dativeśaṅkulākhaṇḍāya śaṅkulākhaṇḍābhyām śaṅkulākhaṇḍebhyaḥ
Ablativeśaṅkulākhaṇḍāt śaṅkulākhaṇḍābhyām śaṅkulākhaṇḍebhyaḥ
Genitiveśaṅkulākhaṇḍasya śaṅkulākhaṇḍayoḥ śaṅkulākhaṇḍānām
Locativeśaṅkulākhaṇḍe śaṅkulākhaṇḍayoḥ śaṅkulākhaṇḍeṣu

Compound śaṅkulākhaṇḍa -

Adverb -śaṅkulākhaṇḍam -śaṅkulākhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria