सुबन्तावली शङ्कुलाखण्ड

Roma

पुमान्एकद्विबहु
प्रथमाशङ्कुलाखण्डः शङ्कुलाखण्डौ शङ्कुलाखण्डाः
सम्बोधनम्शङ्कुलाखण्ड शङ्कुलाखण्डौ शङ्कुलाखण्डाः
द्वितीयाशङ्कुलाखण्डम् शङ्कुलाखण्डौ शङ्कुलाखण्डान्
तृतीयाशङ्कुलाखण्डेन शङ्कुलाखण्डाभ्याम् शङ्कुलाखण्डैः शङ्कुलाखण्डेभिः
चतुर्थीशङ्कुलाखण्डाय शङ्कुलाखण्डाभ्याम् शङ्कुलाखण्डेभ्यः
पञ्चमीशङ्कुलाखण्डात् शङ्कुलाखण्डाभ्याम् शङ्कुलाखण्डेभ्यः
षष्ठीशङ्कुलाखण्डस्य शङ्कुलाखण्डयोः शङ्कुलाखण्डानाम्
सप्तमीशङ्कुलाखण्डे शङ्कुलाखण्डयोः शङ्कुलाखण्डेषु

समास शङ्कुलाखण्ड

अव्यय ॰शङ्कुलाखण्डम् ॰शङ्कुलाखण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria