Declension table of śārṅgadharasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeśārṅgadharasaṃhitā śārṅgadharasaṃhite śārṅgadharasaṃhitāḥ
Vocativeśārṅgadharasaṃhite śārṅgadharasaṃhite śārṅgadharasaṃhitāḥ
Accusativeśārṅgadharasaṃhitām śārṅgadharasaṃhite śārṅgadharasaṃhitāḥ
Instrumentalśārṅgadharasaṃhitayā śārṅgadharasaṃhitābhyām śārṅgadharasaṃhitābhiḥ
Dativeśārṅgadharasaṃhitāyai śārṅgadharasaṃhitābhyām śārṅgadharasaṃhitābhyaḥ
Ablativeśārṅgadharasaṃhitāyāḥ śārṅgadharasaṃhitābhyām śārṅgadharasaṃhitābhyaḥ
Genitiveśārṅgadharasaṃhitāyāḥ śārṅgadharasaṃhitayoḥ śārṅgadharasaṃhitānām
Locativeśārṅgadharasaṃhitāyām śārṅgadharasaṃhitayoḥ śārṅgadharasaṃhitāsu

Adverb -śārṅgadharasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria