सुबन्तावली शार्ङ्गधरसंहिता

Roma

स्त्रीएकद्विबहु
प्रथमाशार्ङ्गधरसंहिता शार्ङ्गधरसंहिते शार्ङ्गधरसंहिताः
सम्बोधनम्शार्ङ्गधरसंहिते शार्ङ्गधरसंहिते शार्ङ्गधरसंहिताः
द्वितीयाशार्ङ्गधरसंहिताम् शार्ङ्गधरसंहिते शार्ङ्गधरसंहिताः
तृतीयाशार्ङ्गधरसंहितया शार्ङ्गधरसंहिताभ्याम् शार्ङ्गधरसंहिताभिः
चतुर्थीशार्ङ्गधरसंहितायै शार्ङ्गधरसंहिताभ्याम् शार्ङ्गधरसंहिताभ्यः
पञ्चमीशार्ङ्गधरसंहितायाः शार्ङ्गधरसंहिताभ्याम् शार्ङ्गधरसंहिताभ्यः
षष्ठीशार्ङ्गधरसंहितायाः शार्ङ्गधरसंहितयोः शार्ङ्गधरसंहितानाम्
सप्तमीशार्ङ्गधरसंहितायाम् शार्ङ्गधरसंहितयोः शार्ङ्गधरसंहितासु

अव्यय ॰शार्ङ्गधरसंहितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria