Declension table of śāṅkarabhāṣya

Deva

NeuterSingularDualPlural
Nominativeśāṅkarabhāṣyam śāṅkarabhāṣye śāṅkarabhāṣyāṇi
Vocativeśāṅkarabhāṣya śāṅkarabhāṣye śāṅkarabhāṣyāṇi
Accusativeśāṅkarabhāṣyam śāṅkarabhāṣye śāṅkarabhāṣyāṇi
Instrumentalśāṅkarabhāṣyeṇa śāṅkarabhāṣyābhyām śāṅkarabhāṣyaiḥ
Dativeśāṅkarabhāṣyāya śāṅkarabhāṣyābhyām śāṅkarabhāṣyebhyaḥ
Ablativeśāṅkarabhāṣyāt śāṅkarabhāṣyābhyām śāṅkarabhāṣyebhyaḥ
Genitiveśāṅkarabhāṣyasya śāṅkarabhāṣyayoḥ śāṅkarabhāṣyāṇām
Locativeśāṅkarabhāṣye śāṅkarabhāṣyayoḥ śāṅkarabhāṣyeṣu

Compound śāṅkarabhāṣya -

Adverb -śāṅkarabhāṣyam -śāṅkarabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria