सुबन्तावली शाङ्करभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाशाङ्करभाष्यम् शाङ्करभाष्ये शाङ्करभाष्याणि
सम्बोधनम्शाङ्करभाष्य शाङ्करभाष्ये शाङ्करभाष्याणि
द्वितीयाशाङ्करभाष्यम् शाङ्करभाष्ये शाङ्करभाष्याणि
तृतीयाशाङ्करभाष्येण शाङ्करभाष्याभ्याम् शाङ्करभाष्यैः
चतुर्थीशाङ्करभाष्याय शाङ्करभाष्याभ्याम् शाङ्करभाष्येभ्यः
पञ्चमीशाङ्करभाष्यात् शाङ्करभाष्याभ्याम् शाङ्करभाष्येभ्यः
षष्ठीशाङ्करभाष्यस्य शाङ्करभाष्ययोः शाङ्करभाष्याणाम्
सप्तमीशाङ्करभाष्ये शाङ्करभाष्ययोः शाङ्करभाष्येषु

समास शाङ्करभाष्य

अव्यय ॰शाङ्करभाष्यम् ॰शाङ्करभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria