Declension table of yatidharmasamuccaya

Deva

MasculineSingularDualPlural
Nominativeyatidharmasamuccayaḥ yatidharmasamuccayau yatidharmasamuccayāḥ
Vocativeyatidharmasamuccaya yatidharmasamuccayau yatidharmasamuccayāḥ
Accusativeyatidharmasamuccayam yatidharmasamuccayau yatidharmasamuccayān
Instrumentalyatidharmasamuccayena yatidharmasamuccayābhyām yatidharmasamuccayaiḥ yatidharmasamuccayebhiḥ
Dativeyatidharmasamuccayāya yatidharmasamuccayābhyām yatidharmasamuccayebhyaḥ
Ablativeyatidharmasamuccayāt yatidharmasamuccayābhyām yatidharmasamuccayebhyaḥ
Genitiveyatidharmasamuccayasya yatidharmasamuccayayoḥ yatidharmasamuccayānām
Locativeyatidharmasamuccaye yatidharmasamuccayayoḥ yatidharmasamuccayeṣu

Compound yatidharmasamuccaya -

Adverb -yatidharmasamuccayam -yatidharmasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria