सुबन्तावली यतिधर्मसमुच्चय

Roma

पुमान्एकद्विबहु
प्रथमायतिधर्मसमुच्चयः यतिधर्मसमुच्चयौ यतिधर्मसमुच्चयाः
सम्बोधनम्यतिधर्मसमुच्चय यतिधर्मसमुच्चयौ यतिधर्मसमुच्चयाः
द्वितीयायतिधर्मसमुच्चयम् यतिधर्मसमुच्चयौ यतिधर्मसमुच्चयान्
तृतीयायतिधर्मसमुच्चयेन यतिधर्मसमुच्चयाभ्याम् यतिधर्मसमुच्चयैः यतिधर्मसमुच्चयेभिः
चतुर्थीयतिधर्मसमुच्चयाय यतिधर्मसमुच्चयाभ्याम् यतिधर्मसमुच्चयेभ्यः
पञ्चमीयतिधर्मसमुच्चयात् यतिधर्मसमुच्चयाभ्याम् यतिधर्मसमुच्चयेभ्यः
षष्ठीयतिधर्मसमुच्चयस्य यतिधर्मसमुच्चययोः यतिधर्मसमुच्चयानाम्
सप्तमीयतिधर्मसमुच्चये यतिधर्मसमुच्चययोः यतिधर्मसमुच्चयेषु

समास यतिधर्मसमुच्चय

अव्यय ॰यतिधर्मसमुच्चयम् ॰यतिधर्मसमुच्चयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria