Declension table of vyadhikaraṇabahuvrīhi

Deva

MasculineSingularDualPlural
Nominativevyadhikaraṇabahuvrīhiḥ vyadhikaraṇabahuvrīhī vyadhikaraṇabahuvrīhayaḥ
Vocativevyadhikaraṇabahuvrīhe vyadhikaraṇabahuvrīhī vyadhikaraṇabahuvrīhayaḥ
Accusativevyadhikaraṇabahuvrīhim vyadhikaraṇabahuvrīhī vyadhikaraṇabahuvrīhīn
Instrumentalvyadhikaraṇabahuvrīhiṇā vyadhikaraṇabahuvrīhibhyām vyadhikaraṇabahuvrīhibhiḥ
Dativevyadhikaraṇabahuvrīhaye vyadhikaraṇabahuvrīhibhyām vyadhikaraṇabahuvrīhibhyaḥ
Ablativevyadhikaraṇabahuvrīheḥ vyadhikaraṇabahuvrīhibhyām vyadhikaraṇabahuvrīhibhyaḥ
Genitivevyadhikaraṇabahuvrīheḥ vyadhikaraṇabahuvrīhyoḥ vyadhikaraṇabahuvrīhīṇām
Locativevyadhikaraṇabahuvrīhau vyadhikaraṇabahuvrīhyoḥ vyadhikaraṇabahuvrīhiṣu

Compound vyadhikaraṇabahuvrīhi -

Adverb -vyadhikaraṇabahuvrīhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria